Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭaka

Saṃgāyanassa pucchā vissajjanā

Okāsa dānakathā

Suṇātu me bhante saṅgho, mahatī ayaṃ parisā, evarūpāya parisāya na sukarā sabbaso kathaṃ sāvetuṃ, tasmā āyasmato ca javanattherassa pakhukkūnagaravāsino āyasmato ca vicittasārābhivaṃsassa tipiṭakadhara dhammabhaṇḍāgārikassa vinayapucchanabhārañca vinayavissajjana bhārañca āvahituṃ okāsaṃ dammi, karotha tumhe āvuso chaṭṭhasaṃgītipubbaṅgamāni vinayapucchana vinayavissajjana kiccāni yathādhammaṃ yathāvinayaṃ.

Aggamahāpaṇḍita bhadantajavana mahātherena

Ṭhapitā

Pucchaka sammuti ñātti

Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ vinayaṃ puccheyyaṃ.

Tipiṭakadhara dhammabhaṇḍāgārika

Bhadantavicittasārābhivaṃsena

Ṭhapitā vissajjaka sammuti ñātti

Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā javanattherena saṅghanāyaka mahātherassa paṭinidhibhūtena vinayaṃ puṭṭho vissajjeyyaṃ.

Paṭhama pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – sudinnaṃ bhante kalandaputtaṃ ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – sudindo bhante kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti dve anupaññattiyo, anuppannapaññatti tasmiṃ natthi.

Pucchā – sabbatthapaññattinukho āvuso padesapaññattinukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññattinukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññattinukho āvuso ubhatopaññattinukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sammatti.

Pucchā – āvuso paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu, ayaṃ bhante paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ, 1 - saṅghasuṭṭhutāya, 2 - saṅghaphāsutāya, 3 - dummaṅkūnaṃ puggalānaṃ niggahāya, 4 - pesalānaṃ bhikkhūnaṃ phāsuvihārāya, 5 - diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, 6 - samparāyikānaṃ āsavānaṃ paṭighātāya, 7 - appasannānaṃ pasādāya, 8 - pasannānaṃ bhiyyobhāvāya, 9 - saddhammaṭṭhitiyā, 10 - vinayānuggahāya.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho ahaṃ bhante āyasmantaṃ vicitthasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhamassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññatti anupaññattiādīnipi pucchiṃ, puṭṭho puṭṭhoca so āyasmāvicittasārābhivaṃso vissajjesi, itihidaṃ bhante paṭhamaṃ pārājika sikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariya saṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ paṭhama pārājika sikkhāpadaṃ ekatosajjhāyanavasena saṃgāyeyyāma.

Revatābhi paṇḍitadhaja sāsanavaṃsa mahādhammarājaguruno

Abhidhajamahāraṭṭhagurunoca saṅghanāyaka mahātherassa

Okāsa dānakathā

Suṇātu me bhante saṅgho, mahatī ayaṃ parisā, evarūpāya parisāya na sukarā sabbaso kathaṃ sāvetuṃ, tasmā āyasmatoca sobhanassa sāsanari sārāmādhivāsino āyasmatoca vicittasārābhivaṃsassa tipiṭakadhara dhammabhaṇḍāgārikassa vinayapucchanabhārañca vinayavissajjanabhārañca āvahituṃ okāsaṃ dammi, karotha tumhe āvuso chaṭṭhasaṃgītipubbaṅgamāni vinayapucchana vinayavissajjana kiccāni yathādhammaṃ yathāvinayaṃ.

Aggamahāpaṇḍita bhadanta sobhanattherena

Ṭhapitā pucchaka sammuti ñātti

Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ vinayaṃ puccheyyaṃ.

Tipiṭakadhara dhammabhaṇḍāgārika

Bhadantavicittasārābhivaṃsena

Ṭhapitā vissajjaka sammuti ñātti

Suṇātu me bhante saṅgho, yadisaṅghassa pattakallaṃ, ahaṃ āyasmatā sobhanattherena saṅghanāyaka mahātherassa paṭinidhibhūtena vinayaṃ puṭṭho vissajjeyyaṃ.

Dutiya pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – rājagahe bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – dhaniyaṃ bhante kumbhakāraputtaṃ ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – dhaniyo bhante kumbhakāraputto rañño dārūni adinnaṃ ādiyi, tasmiṃ vatthusmiṃ paññattaṃ.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti ekā anupaññatti anuppannapaññatti tasmiṃ natthi.

Pucchā – kā āvuso tattha mūlapaññatti.

Vissajjanā – yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃvā bandheyyuṃvā pabbājeyyuṃvā corosi bālosi muḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – āvuso tattha anupaññatti.

Vissajjanā – gāmāvā araññāvāti ayaṃ bhante tattha anupaññatti.

Pucchā – kā āvuso tattha paripuṇṇapaññatti.

Vissajjanā – yo pana bhikkhu gāmāvā araññāvā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, kathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃvā bandheyyuṃvā pabbājeyyuṃvā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇapaññatti.

Pucchā – sabbatthapaññatti nukho āvuso padesapaññattinukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññatti nukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññattinukho āvuso ubhatopaññattinukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – tasmiṃ āvuso dutiya pārājike adinnaṃ ādiyanto kati āpattiyo āpajjati vibhajitvā vissajjehi.

Vissajjanā – adinnaṃ bhante ādiyanto tisso āpattiyo āpajjati, pañca māsakaṃvā atireka pañca māsakaṃvā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti pārājikassa, ūnapañcamāsakaṃvā atirekamāsakaṃvā adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti thullaccayassa, māsakaṃvā ūnamāsakavā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti dukkaṭassa, adinnaṃ bhante ādiyanto imā tisso āpattiyo āpajjati.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – dasannaṃ bhante puggalānaṃ anāpatti, sakasaññissa, vissāsaggāhena gaṇhantassa, tāvakālikaṃ gaṇhantassa, petapariggahaṃ gaṇhantassa, tiracchānagatapariggahaṃ gaṇhantassa, paṃsukūlasaññissa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ katthapariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.

Vissajjanā – pārājikāpattikkhandho bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – tīhi bhante samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācāto, siyā vācātoca

Cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācātoca cittatoca samuṭṭhāti.

Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.

Vissajjanā – āpattādhikaraṇaṃ bhante.

Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.

Vissajjanā – dvihi bhante samathehi sammati sammukhāvinayenaca paṭiññāta karaṇenaca.

Pucchā – ko āvuso tattha vinayo, ko tattha abhivinayo.

Vissajjanā – paññatti bhante vinayo vibhatti abhivinayo.

Pucchā – kiṃāvuso tattha pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ.

Vissajjanā – paññatti bhante pātimokkhaṃ, vibhatti adhipātimokkhaṃ.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattaṃ. Saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya.

Pucchā – ko āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavatā bhante vacanaṃ arahato sammāsammuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nu kho āvuso tattha upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Vissajjanā – natthi bhante.

‘‘Saṃgāyanatthāya saṅghassa ñāpanaṃ’’

Suṇātu me bhante saṅgho ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsa tipiṭakadharadhammabhaṇḍāgārikaṃ dutiyassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchiṃ, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi īdisāni pucchitabbaṭṭhānāni anekāni pucchiṃ, puṭṭho puṭṭhoca so āyasmā vicittasārābhivaṃso vissajjesi. Iti hidaṃ bhante idaṃ dutiyaṃ pārājika sikkhāpadaṃ nimmalaṃ, suparisuddhaṃ, tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathā pure mahākassa pādayo mahātheravarā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā, bahujanahitāya, bahujanasukhāya lokānukampāya atthāya, hitāya, sukhāya, devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ dutiya pārājika sikkhāpadaṃ ekato gaṇasajjhāyaṃ katvā samaggā sammodamānā hutvā saṅgāyeyyāma.

Tatiya pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā (pa) sammāsambuddhena tatiyaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante paññattaṃ.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – sambahulā bhante bhikkhu aññamaññaṃ jīvitā voropesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – atthi nukho āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti, ekā anupaññatti, anuppannapaññatti tasmiṃ natthi.

Pucchā – kā āvuso tattha mūlapaññatti.

Vissajjanā – yopana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃvāssa pariyeseyya ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – kā āvuso tattha anupaññatti.

Vissajjanā – maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ambhopurisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā

Seyyāti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyyāti ayaṃ bhante tattha anupaññatti.

Pucchā – kā āvuso tattha paripuṇṇapaññatti.

Vissajjanā – yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃvāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃvā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇapaññatti.

Pucchā – sabbatthapaññatti nukho āvusopadesapaññatti nukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññatti nukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññatti nukho āvuso ubhatopaññatti nukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – tasmiṃ āvuso tatiya pārājike sañcicca manussaviggahaṃ jīvitā voropento kati āpattiyo āpajjati.

Vissajjanā – sañcissa bhante manussaviggahaṃ jīvitā voropento tisso āpattiyo āpajjati, manussaṃ odissa papātaṃ khaṇati papatitvā marissatīti āpatti dukkaṭassa, papatite dukkhā vedanā uppajjati āpatti thullaccayassa, marati āpatti pārājikassa, sañcicca bhante manussaviggahaṃ jīvitā voropento imā tisso āpattiyo āpajjati.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – sattannaṃ bhante puggalānaṃ anāpatti, asañcicca mārentassa, ajānantassa, na maraṇādhippāyassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassa.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.

Vissajjanā – pārājikāpattikkhandho bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – channaṃ bhante āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācato , siyā vācatoca cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācatoca cittatoca samuṭṭhāti.

Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.

Vissajjanā – āpattādhikaraṇaṃ bhante.

Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.

Vissajjanā – sattānaṃ bhante samathānaṃ dvīhi samathehi sammati, sammukhā vinayenaca paṭiññātakaraṇenaca.

Pucchā – ko tattha āvuso vinayo ko tattha abhivinayo.

Vissajjanā – paññatti bhante vinayo vibhatti abhivinayo.

Pucchā – kiṃ āvuso tattha pātimokkhaṃ kiṃ adhipātimokkhaṃ.

Vissajjanā – paññatti bhante pātimokkhaṃ vibhatti adhipātimokkhaṃ.

Pucchā – āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – kā āvuso tattha paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattaṃ saṅghasuṭṭhutāya saṅghaphāsutāya (pa) vinayānuggahāya.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthinukho āvuso tattha kiñci upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Vissajjanā – natthi bhante.

Saṃgāyanatthāya saṅghassa ñāpanaṃ

Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ tatiyassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchiṃ, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi evarūpāni pucchitabbaṭṭhānāni anekāni pucchiṃ, puṭṭho puṭṭhoca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante tatiyapārājikasikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsammuddhassa, tasmā yathā pure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ tatiyapārājikasikkhāpadaṃ ekato gaṇasajjhāyaṃ katvā samaggā sammodamānā hutvā saṃgāyeyyāma.

Catuttha pārājika sikkhāpucchā

Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā…pe… sammāsambuddhena catutthaṃ pārājikaṃ kattha paññattaṃ.

Vissajjanā – vesāliyaṃ bhante.

Pucchā – kaṃ āvuso ārabbha paññattaṃ.

Vissajjanā – vaggumudātīriye bhante bhikkhū ārabbha paññattaṃ.

Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.

Vissajjanā – vaggumudātīriyā bhante bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.

Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.

Vissajjanā – ekā bhante paññatti ekā anupaññatti anuppannapaññatti tasmiṃ natthi.

Pucchā – katamā āvuso tattha mūlapaññatti.

Vissajjanā – yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya, itijānāmi itipassāmīti, tato aparena samayena samanuggāhīya mānovā asamanuggāhīya mānovā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musāvilapinti ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.

Pucchā – katamā āvuso tattha anupaññatti.

Vissajjanā – aññatra adhimānāti ayaṃ bhante tattha anupaññatti.

Honti ye te ānanda bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññano adhimānena aññaṃ byākaronti, tañca kho etaṃ abbohārikaṃ.

Pucchā – katamā āvuso tattha paripuṇṇapaññatti.

Vissajjanā – yopana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya, iti jānāmi iti passāmīti, tato aparena samayena samanuggāhīyamānovā asamanuggāhīyamānovā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃjānāmi apassaṃ passāmi tucchaṃ musā vilapinti, aññatra adhimānā ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇa paññatti.

Pucchā – sabbatthapaññatti nukho āvuso padesapaññatti nukho.

Vissajjanā – sabbatthapaññatti bhante.

Pucchā – sādhāraṇapaññatti nukho āvuso asādhāraṇapaññattinukho.

Vissajjanā – sādhāraṇapaññatti bhante.

Pucchā – ekatopaññatti nukho āvuso ubhato paññatti nukho.

Vissajjanā – ubhatopaññatti bhante.

Pucchā – tasmiṃ āvuso catuttha pārājike asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto kati āpattiyo āpajjati, vibhajitvā vissajjehi.

Vissajjanā – tasmiṃ bhante catutthapārājike asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto tisso āpattiyo āpajjati, asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpattipārājikassa, yo te vihāre vasati so bhikkhu arahāti bhaṇati paṭivijānantassa āpatti thullaccayassa, appaṭivijānantassa āpatti dukkaṭassa, uttarimanussadhammaṃ bhante ullapanto imā tisso āpattiyo āpajjati.

Pucchā – kesaṃ āvuso anāpatti.

Vissajjanā – channaṃ bhante puggalānaṃ anāpatti adhimānena bhaṇantassa anullapanādhippāyassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassa.

Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.

Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.

Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.

Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.

Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.

Vissajjanā – sīlavipatti bhante.

Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.

Vissajjanā – pārājikāpattikkhandho bhante.

Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.

Vissajjanā – channaṃ bhante āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācato, siyā vācatoca cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācatoca cittatoca samuṭṭhāti.

Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.

Vissajjanā – āpattādhikaraṇaṃ bhante.

Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.

Vissajjanā – sattannaṃ bhante samathānaṃ dvīhi samathehi sammati, sammukhāvinayenaca paṭiññātakaraṇenaca.

Pucchā – ko tattha āvuso vinayo, ko tattha abhivinayo.

Vissajjanā – paññatti bhante vinayo, vibhatti abhivinayo.

Pucchā – kiṃ āvuso tattha pātimokkhaṃ, kiṃ adhipātimokkhaṃ.

Vissajjanā – paññatti bhante pātimokkhaṃ, vibhatti adhipātimokkhaṃ.

Pucchā – kā āvuso vipatti.

Vissajjanā – asaṃvaro bhante vipatti.

Pucchā – kā āvuso sampatti.

Vissajjanā – saṃvaro bhante sampatti.

Pucchā – āvuso tattha paṭipatti.

Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.

Pucchā – kati āvuso atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattaṃ.

Vissajjanā – dasa bhante atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattaṃ, saṅghasuṭṭhutāya saṅghaphāsutāya…pe… vinayānuggahāya.

Pucchā – ke āvuso sikkhanti.

Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.

Pucchā – ke āvuso sikkhitasikkhā.

Vissajjanā – arahanto bhante sikkhitasikkhā.

Pucchā – kattha āvuso ṭhitaṃ.

Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.

Pucchā – ke āvuso dhārenti.

Vissajjanā – yesaṃ bhante vattati te dhārenti.

Pucchā – kassa āvuso vacanaṃ.

Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.

Pucchā – kenāvuso ābhataṃ.

Vissajjanā – paramparāya bhante ābhataṃ.

Pucchā – atthi nukho āvuso tattha kiñci upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.

Vissajjanā – natthi bhante.

Powered by web.py, Jinja2, AngularJS,